Madhava Murari - Rasa

Madhava Murari - Rasa

  • Альбом: Saffron Blue

  • Utgivningsår: 2007
  • Språk: lettiska
  • Varaktighet: 7:48

Nedan finns texten till låten Madhava Murari , artist - Rasa med översättning

Låttexten " Madhava Murari "

Originaltext med översättning

Madhava Murari

Rasa

Radhe Shyam, Shyama Shyam

Radhe Shyam, Shyama Shyam

jaya mādhava madana murārī

jaya keśava kali-mala-hārī

jaya mādhava madana murārī

jaya keśava kali-mala-hārī

Radhe Shyam, Shyama Shyam

Radhe Shyam, Shyama Shyam

sundara kundala naina viśāla, gale sohe vaijantī-mālā

yā chavi kī balihārī

jaya mādhava madana murārī, jaya keśava kali-mala-hārī

Radhe Shyam, Shyama Shyam

Radhe Shyam, Shyama Shyam

kabahūń luta luta dadhi khāyo, kabahūń madhu-vana rāsa racāyo

nācata vipina-vihārī

jaya mādhava madana murārī

jaya keśava kali-mala-hārī

Radhe Shyam, Shyama Shyam

Radhe Shyam, Shyama Shyam

nācata vipina-vihārī

Radhe Shyam, Shyama Shyam

Radhe Shyam, Shyama Shyam

nācata vipina-vihārī

Radhe Shyam, Shyama Shyam

Radhe Shyam, Shyama Shyam

2+ miljoner sångtexter

Låtar på olika språk

Översättningar

Högkvalitativa översättningar till alla språk

Snabbsökning

Hitta texterna du behöver på några sekunder